वांछित मन्त्र चुनें

रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी । सू॒र्याया॑ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ॥

अंग्रेज़ी लिप्यंतरण

raibhy āsīd anudeyī nārāśaṁsī nyocanī | sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam ||

पद पाठ

रैभी॑ । आ॒सी॒त् । अ॒नु॒ऽदेयी॑ । ना॒रा॒शं॒सी । नि॒ऽओच॑नी । सू॒र्यायाः॑ । भ॒द्रम् । इत् । वासः॑ । गाथ॑या । ए॒ति॒ । परि॑ऽकृतम् ॥ १०.८५.६

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:6 | अष्टक:8» अध्याय:3» वर्ग:21» मन्त्र:1 | मण्डल:10» अनुवाक:7» मन्त्र:6


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्यायाः) सूर्य की दीप्ति-उषा के समान कान्तिवाली नववधू की (रेभी-अनुदेयी-आसीत्) उपदेश करनेवाले पुरोहित की शिक्षा दी जानी चाहिए विवाह के पश्चात् (नाराशंसी न्योचनी) मनुष्यसम्बन्धी संवेदना भी देने योग्य है। (भद्रम्-इत्-वासः) कल्याणसाधक वस्त्र या स्थान ही (परिष्कृतम्) सुशोभित (गाथया-एति) आशीर्वादरूप वाणी से प्राप्त करती है ॥६॥
भावार्थभाषाः - सुशोभित हुई नववधू को पुरोहित के द्वारा शिक्षा दी जानी चहिये तथा वृद्ध महानुभावों के द्वारा आश्वासन और आशीर्वाद भी देने योग्य है, सुन्दर वस्त्र देने चाहिएँ ॥६॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्यायाः) सूर्यस्य दीप्त्याः-उषसः इव कान्तिमत्याः खलु नववध्वः (रेभी-अनुदेयी-आसीत्) उपदेशकस्य पुरोहितस्य शिक्षा विवाहानन्तरं दातव्यास्ति (नाराशंसी न्योचनी) नराणां सम्बन्धिजनानां संवेदनापि दातव्या (भद्रम्-इत्-वासः) कल्याणसाधकमेव वस्त्रं स्थानं वा (परिष्कृतम्) सुशोभितं (गाथया-एति) वाचा-आशीर्वाचा प्राप्नोति ॥६॥